A 95-7 Māṇḍūkyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 95/7
Title: Māṇḍūkyopaniṣad
Dimensions: 23 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4688
Remarks:
Reel No. A 95-7
Inventory No.: 34545
Title Māṇḍūkyopaniṣad
Remarks with padacāriṇīvyākhyāṭīkā; assigned to the Atharvaveda
Author Śaṃkarācārya
Subject Upanisad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.0 x 10.5 cm
Folios 3
Lines per Folio 9
Foliation figures in the upper left and lower right hand margin of the verso
Place of Deposit NAK
Accession No. 5/4688
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
śrīgajānanāya namaḥ ||
hariḥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma ºº oṃ svastina iṃdro vṛddhaºº ||
oṃ śāṃtiḥ 3 ||
(2)oṃm ity etad akṣaram ida guṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṃkāra eva || ya(3)c cānyāt trikālātītaṃ tad apy oṃkāra eva || sarvaṃ hy etad brahmāyam ātmā brahma soyam ātmā catuṣpā(4)j jāgaritasthāno bahiḥ prajñaḥ saptāṃga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ || (fol. 1v1–4)
End
sarvasya praṇavo hy ādir madhyamaṃ tas tathaiva ca ||
evaṃ hi praṇavaṃ jñātvā vyaśnute tad anaṃtaraṃ ||
(8)praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛ⟪daye⟫[[di saṃ]]sthitaṃ ||
sarvavyāpi namoṃkāraṃ mattvā dhīro na śocati || 28
(9)amātronaṃtamātraś ca dvaitasyopaaḥ śivaḥ ||
oṃkāro vidito yena sa munir netaro janaḥ || 29
(10) samunir netaro jana iti || ❁ (fol. 3v7–10)
Colophon
iti ṃāḍūkyopaniṣat sampūrṇaṃ [[ oṃ bhadra karṇeºº oṃ svastina(11) iṃdro bṛºº || śāṃtiḥ 3 ]] (fol. 3v10–11)
Microfilm Details
Reel No. A 95/7
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 08-06-2004
Bibliography