A 95-7 Māṇḍūkyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 95/7
Title: Māṇḍūkyopaniṣad
Dimensions: 23 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4688
Remarks:


Reel No. A 95-7

Inventory No.: 34545

Title Māṇḍūkyopaniṣad

Remarks with padacāriṇīvyākhyāṭīkā; assigned to the Atharvaveda

Author Śaṃkarācārya

Subject Upanisad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 10.5 cm

Folios 3

Lines per Folio 9

Foliation figures in the upper left and lower right hand margin of the verso

Place of Deposit NAK

Accession No. 5/4688

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgajānanāya namaḥ ||

hariḥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma ºº oṃ svastina iṃdro vṛddhaºº ||

oṃ śāṃtiḥ 3 ||

(2)oṃm ity etad akṣaram ida guṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyad iti sarvam oṃkāra eva || ya(3)c cānyāt trikālātītaṃ tad apy oṃkāra eva || sarvaṃ hy etad brahmāyam ātmā brahma soyam ātmā catuṣpā(4)j jāgaritasthāno bahiḥ prajñaḥ saptāṃga ekonaviṃśatimukhaḥ sthūlabhug vaiśvānaraḥ prathamaḥ pādaḥ || (fol. 1v1–4)

End

sarvasya praṇavo hy ādir madhyamaṃ tas tathaiva ca ||

evaṃ hi praṇavaṃ jñātvā vyaśnute tad anaṃtaraṃ ||

(8)praṇavaṃ hīśvaraṃ vidyāt sarvasya hṛ⟪daye⟫[[di saṃ]]sthitaṃ ||

sarvavyāpi namoṃkāraṃ mattvā dhīro na śocati || 28

(9)amātronaṃtamātraś ca dvaitasyopaaḥ śivaḥ ||

oṃkāro vidito yena sa munir netaro janaḥ || 29

(10) samunir netaro jana iti || ❁ (fol. 3v7–10)

Colophon

iti ṃāḍūkyopaniṣat sampūrṇaṃ [[ oṃ bhadra karṇeºº oṃ svastina(11) iṃdro bṛºº || śāṃtiḥ 3 ]] (fol. 3v10–11)

Microfilm Details

Reel No. A 95/7

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-06-2004

Bibliography